अनन्तता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तता¦ f. (-ता) Eternity: also अनन्तत्व n. (-त्वं) E. ता or त्व added to अनन्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तता/ अन्-अन्त--ता ( अनन्त-) f. eternity , infinity S3Br. xiv.

"https://sa.wiktionary.org/w/index.php?title=अनन्तता&oldid=485551" इत्यस्माद् प्रतिप्राप्तम्