अनन्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तरम्, त्रि, (नास्ति अन्तरमवकाशो यस्य तत् ।) अनवकाशं । अन्तररहितं । तत्पर्य्यायः ॥ अव्य- वहितं २ संसक्तं ३ अपटान्तरं ४ । इति हेम- चन्द्रः ॥ पश्चादर्थे क्ली ॥ (पश्चात् । ततःपरं । यथा रघुवंशे, -- “पितुरनन्तरमुत्तरकोशलान्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तर¦ त्रि॰ नास्ति अन्तरं व्यवधानं यत्र। अव्यवहिते,व्यवधानञ्च द्विविधं दैशिकं कालिकञ्च। तत्र दैशिके
“विष-यानन्तरो राजा शत्रु” रित्यमरः।
“एष ब्रह्मर्षिदेशो वैआर्य्यावर्त्तादनन्तर” इति मनुः। कालिके।
“तदिदक्रियतामनन्तरं भवता बन्धजनप्रयोजनमिति” कुमा॰।
“पितुरनन्तरमुत्तरकोशलामिति” रघुः। कालिकमपि द्विविधंपूर्ब्बापरकालकृतव्यवधानभेदात् उत्तरकालकृतमुक्तोदारणे
“अनन्तरोदीरितलक्ष्मभाजावित्यत्र” पूर्ब्बकालावधिकृतम्। मध्यशून्ये, अवकाशशून्ये, अवधिशून्ये च।
“तदेतद्ब्रह्मा-पूर्ब्बमनपरमनन्तरमवाह्यमिति” स यथा
“सैन्धवघनोऽन-न्तरोऽवाह्य” इति च वृ॰ उ॰। अव्यवहितकाले।
“पुराण-पत्रापगमादनन्तरं--लतेव सन्नद्धमनोज्ञपल्लवा” इति रघुः। तत्र व्याप्तौ द्वितीया। तत्कालवृत्तिसंनहनक्रिया-विशेषणतया क्लीवत्वादि। एवमन्यत्र एवञ्च एतस्य क्लीवो-क्तिरर्वाचीनानां प्रामादिकी। एतेन अनन्तरस्याभावः अभावार्थेऽव्ययीभाव इत्याशये{??} मान्तत्वकल्पनमपि तत्तदुदा-हरणेषु अनन्वयादुपेक्ष्यमेव। उक्तोदाहरणेषु
“अथास्य[Page0148-b+ 38] गोदानविधेरनन्तरमिति”
“अनन्तरं भर्त्तुरुपस्थितो-दयेति” च रघौ
“योगाच्छान्तिरनन्तरमित्यादौ” च व्यव-धानाभावार्थकत्वे समभिव्याहृतपदार्थानां हि नान्वयःतस्य देशकालादिबोधकत्वाभावेन व्याप्त्यर्थे द्वितीयाया अप्यसम्भवः। अतः बहुव्रीहिबलात् कालबोधकतया उक्तोदा-हरणादिषु व्याप्त्यर्थे द्वितीयेति बोध्यम्। न॰ त॰। अन्तर-भिन्ने त्रि॰ तस्य अपुरि सर्व्वनामता। अनन्तरे भवःगहा॰ छ। अनन्तरीयः अविलम्बभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तर¦ mfn. (-रः-रा-रं)
1. Next, immediately following.
2. Next of kin or in succession.
3. Close, compact. n. (-रं) Extreme propinquity E. अन् neg. and अन्तर between; having nothing intermediate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तर [anantara], a. [नास्ति अन्तरं व्यवधानं, मध्यः; अवकाशः &c. यस्य]

Having no interior or interior space, limitless; तदेतत् ब्रह्म अपूर्वमनन्तरं अवाह्यम् Br. Up.2.5.19.

Having no interval or interstice or pause (of space or time); compact, close; हलो$नन्तराः संयोगः P.I.1.7, See संयोग.

(a) Contiguous, neighbouring, adjoining; Rām.4.21. 14; अनयत् प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् R.8.19; भारतवर्षा- दुत्तरेण अनन्तरे किंपुरुषनाम्नि वर्षे K.136; immediately adjoining; Ki.2.53. R.7.21; not distant from (with abl.); आत्मनो$नन्तरममात्यपदं ग्राहितः Mu.4; ब्रह्मावर्तादनन्तरः Ms.2.19 (Kull. अनन्तरः किंचिदूनः); अरेः अनन्तरं मित्रम् 7.158; or in comp.; विषयानन्तरो राजा शत्रुः Ak. who is an immediate neighbour.

Immediately before or after; Rām.4. 29.31. तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् Ku.4.32 soon after, just afterwards; अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः Chānd. M. having characteristics mentioned just before.

Following, coming close upon (in comp.); शङ्खस्वनानन्तरपुष्पवृष्टि Ku.1.23;2.53; ˚कर- णीयम् Ś.4 the next duty, what should be done next.

Belonging to the caste immediately following; पुत्रा ये$नन्तरस्त्रीजाः Ms.1.14.

Uninterrupted, unbroken, continuous. सुखदुःखावृते लोके नेहास्त्येकमनन्तरम् Mb.12.153. 89.

Straight, direct (साक्षात्). अथवा$नन्तरकृतं किंचिदेव निदर्शनम् Mb.12.35.9. -रम् [न. त.]

Contiguity, proximity; अनन्तरविहिते चास्यासने K.93.

Brahman, the supreme soul (as being of one entire essence). -रम्ind. [Strictly it is acc. of time कालात्यन्तसंयोगः; नास्ति अन्तरं यथा स्या तथा]

Immediately after, afterwards.

(with a prepositional force) After (with abl.); पुराणपत्त्रापग- मादनन्तरम् R.3.7; त्यागाच्छान्तिरनन्तरम् Bg.12.12; गोदानविधे- रनन्तरम् R.3.33,36.;2.71; स्वामिनो$नन्तरं भृत्याः Pt.1; rarely with gen.; अङ्गदं चाधिरूढस्तु लक्ष्मणो$नन्तरं मम Rām.; or in comp.; घनोदयाः प्राक् तदनन्तरं पयः Ś7.3.; R.4. 2.; Ms.3.252, Y.2.41; वचनानन्तरमेव K.78 immediately after those words. -Comp. -जः or जा [अनन्तरस्या अनन्तरवर्णाया मातुः जायते]

the child of a Kṣatriyā or Vai- śyā mother, by a father belonging to the caste immediately above the mother's, स्त्रीष्वनन्तरजातासु द्विजैरुत्वादिता- न्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ Ms.1.6.

born immediately before or after; a younger or elder brother. Legitimate son (औरसः); आत्मा पत्रश्च विज्ञेयस्तस्या- नन्तरजश्च यः Mb.13.49.3. (-जा) a younger or elder sister; अनुष्ठितानन्तरजाविवाहः R.7.32.; so ˚जात.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तर/ अन्-अन्तर mf( आ)n. having no interior

अनन्तर/ अन्-अन्तर mf( आ)n. having no interstice or interval or pause

अनन्तर/ अन्-अन्तर mf( आ)n. uninterrupted , unbroken

अनन्तर/ अन्-अन्तर mf( आ)n. continuous

अनन्तर/ अन्-अन्तर mf( आ)n. immediately adjoining , contiguous

अनन्तर/ अन्-अन्तर mf( आ)n. next of kin , etc.

अनन्तर/ अन्-अन्तर mf( आ)n. compact , close

अनन्तर/ अन्-अन्तर m. a neighbouring rival , a rival neighbour

अनन्तर/ अन्-अन्तर n. contiguousness

अनन्तर/ अन्-अन्तर n. ब्रह्मor the supreme soul (as being of one entire essence)

अनन्तर/ अन्-अन्तर n. after

अनन्तर/ अन्-अन्तर n. afterwards.

"https://sa.wiktionary.org/w/index.php?title=अनन्तर&oldid=485559" इत्यस्माद् प्रतिप्राप्तम्