अनन्तरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तरूप¦ पु॰ अनन्तानि रूपाण्यस्य। परमेश्वरे विष्णौ
“अनन्तरूपोऽनन्तश्रीरिति” वि॰ स॰।
“इन्द्रोमाथाभि-पुरुरूपईयत” इति श्रुत्या तस्य बहुरूप्रत्वप्रतिपादनात्तत्त्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तरूप¦ mfn. (-पः-पा-पं) Multiform. E. अनन्त, and रूप form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तरूप/ अन्-अन्त--रूप mfn. having innumerable forms or shapes.

"https://sa.wiktionary.org/w/index.php?title=अनन्तरूप&oldid=485566" इत्यस्माद् प्रतिप्राप्तम्