अनन्तवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तवत् [anantavat], a. [अस्त्यर्थे मतुप्] Endless, eternal. m. One of Brahman's four feet; earth, intermediate region, heaven, and ocean. पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो$नन्तवान्नाम । Ch. Up.4.6.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तवत्/ अन्-अन्त--वत् mfn. eternal , infinite

अनन्तवत्/ अन्-अन्त--वत् m. ( आन्)(in the उपनिषद्s) one of ब्रह्मा's four feet (earth , intermediate space , heaven , and ocean).

"https://sa.wiktionary.org/w/index.php?title=अनन्तवत्&oldid=198218" इत्यस्माद् प्रतिप्राप्तम्