अनन्तविजय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तविजयः, पुं, (विजयतेऽनेन वि + जि + करणे अच्, ततोऽनन्तानामसङ्ख्यानां शत्रूणां शब्देन विजयः विजयसाधनम् षष्ठीतत्पुरुषः ।) युधिष्ठिर- राजस्य शङ्खः । इति श्रीभगवद्गीता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तविजय¦ पु॰ अनन्तान् विजयतेऽनेन ध्वनिद्वारा। युधि-ष्ठिरशङ्खे
“अनन्तविजयं नाम कुन्तीपुत्त्रोयुधिष्ठिरः” इतिगीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तविजय¦ m. (-यः) The shell of YUDHISHTHI4RA. E. अनन्त, and विजय victory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तविजय/ अन्-अन्त--विजय m. N. of युधिष्ठिर's conch shell.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anantavijaya : m.: Name of a conch.

The conch of Yudhiṣṭhira; he blew it on the first day at the start of the war 6. 23. 16; also the next day 6. 47. 26 (and probably every day thereafter); identical with Vāruṇa Śaṅkha ? [See Vāruṇa (Śaṅkha) ].


_______________________________
*2nd word in left half of page p90_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anantavijaya : m.: Name of a conch.

The conch of Yudhiṣṭhira; he blew it on the first day at the start of the war 6. 23. 16; also the next day 6. 47. 26 (and probably every day thereafter); identical with Vāruṇa Śaṅkha ? [See Vāruṇa (Śaṅkha) ].


_______________________________
*2nd word in left half of page p90_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनन्तविजय&oldid=485568" इत्यस्माद् प्रतिप्राप्तम्