अनन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्द¦ त्रि॰ न नन्दयति नन्द--णिच्--अच् न॰ त॰। आन-न्दयितृभिन्ने
“अनन्दा, नाम ते लोका इति कठ॰ व॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्द [ananda], a. [न नन्दयति; नन्द्-णिच् अच्] Joyless, cheerless -न्दः N. of a purgatory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्द/ अ-नन्द mfn. joyless , cheerless

अनन्द/ अ-नन्द m. pl. N. of a purgatory Up.

"https://sa.wiktionary.org/w/index.php?title=अनन्द&oldid=485572" इत्यस्माद् प्रतिप्राप्तम्