अनन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्य¦ त्रि॰ न अन्यः सर्वना॰। अन्यभिन्ने स्वम्मिन्
“अनन्य-रतिरासीन” इति मनुः अनन्यस्मिन् स्वस्मिन् रतिरनु-रागोऽस्येति तदर्थः। नास्ति अन्यो यस्य उपास्यत्वेनविषयत्वेन वा। अन्यासेवके
“अनन्याश्चिन्तयन्तोमामिति” अनन्यविषये च।
“पुरुषः स परः पार्थ! भक्त्यालभ्यस्त्वनन्ययेति” च गीता। अस्य नञ उत्तरत्र पदा-न्तरसत्त्वे असमर्थसमासाश्रयणात् तदर्थेनैवान्वयः। यथा
“अनन्यदृष्टिः सवितारमैक्षतेत्यादौ” अन्यत्र दृष्ट्यभावस्य,अनन्यचेता इत्यादौ अन्यत्र चेतोऽभावस्य, अनन्यकामइत्यादौ अन्यत्र कामाभावस्य च बोधनमेवमन्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्य¦ mfn. (-न्यः-न्या-न्यं) 1 One, sole, without any other.
2. Same, iden- tical. E. अन् neg. अन्य other.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्य [ananya], a.

Not different, identical, same, not other than, self; अनन्या राघवस्याहं भास्करस्य प्रभा यथा । सा हि सत्याभिंसन्धाना तथानन्या च भर्तरि Rām. cf. Rām.5.21.15.

Sole, unique, without a second.

[नास्ति अन्यः विषयो यस्य] Undivided, undistracted (mind &c.); having no other object or person to think of &c.; अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते Bg.9.22. In comp. अनन्य may be translated by 'not by another', 'directed or devoted to no one else', 'having no other object'.

unopposed; अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः Kau. A. -Comp. -अर्थ a. not subservient to any other object, principal. -आश्रित a. independent, not resorting to another. (-तम्) unencumbered estate (in law). -गतिः f. sole resort or resource. -गतिक a. [न. ब] having no other resource or help, having no other resource left; अनन्यगतिके जने विगतपातके चातके Udb. -गुरु a. than which nothing is greater. अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमाव- गम्यते Si.1.35. -चित्त, -चिन्त, -चेतस्, -मनस्, -मानस, -हृदय a. giving one's undivided thought or attention to, with undivided mind; विचिन्तयन्ती यमनन्यमानसा Ś4.1; K.75. -जः, -जन्मन् m. [नान्यस्मात् जन्म यस्य; आत्मभू- चित्तभू इत्यादि तस्य व्यपदेशत्वात् or नास्ति अन्यद्यस्मात्सो$नन्यः, विष्णुः; तस्माज्जातः] Cupid, the god of love; मा मूमुहत्खलु भवन्तमनन्य- जन्मा Māl.1.32. -दृष्टि a. gazing intently or steadfastly at; ˚ष्टिः सवितारमैक्षत Ku.5.2. -देव a. having no other (superior) God, epithet of the Supreme Being.-परता exclusive devotion or attachment; पुरश्चक्षूरागस्तदनु मनसो$नन्यपरता Māl.6.15. -परायण a. devoted to no other (woman); Ś.3.18. -पूर्वः [नान्या पूर्वा यस्य] having no other wife; वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः Ku.6.92. (-र्वा) [न अन्यः पूर्वो यस्याः सा] a virgin (who never before belonged to another), a woman having no other husband; मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा ॥ R.4.7. -भाज् a. [न अन्यम् अन्यां वा भजते] not devoted to any other person; अनन्यभाजं पतिमाप्नुहि Ku.3.63. -विषय a. not applicable or belonging to any one else, exclusively applicable; यस्मिंन्नीश्वर इत्यनंन्यविषयः शब्दः V 1.1; Mv.1.25. -वृत्ति a.

of the same nature.

having no other means of livelihood.

closely attentive.-शासन a. not ruled over by any one else; अनन्यशासना- मुर्वी शशासैकपुरीमिव R.1.3; Dk.2. -सामान्य, -साधारणa. not common to any one else, uncommon, exclusively devoted, applicable or belonging to one; अनन्यनारी- सामान्यो दासस्त्वस्याः पुरूरवाः V.3.18; ˚राजशब्दः R.6.38; M.5;4.1; not capable of being performed by any one else. Ku.3.19. -सदृश a. (-शी f.) having no equal, matchless, peerless यथैताननन्यसदृशान् विदधासि Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्य/ अन्-अन्य mf( आ)n. no other , not another , not different , identical

अनन्य/ अन्-अन्य mf( आ)n. self

अनन्य/ अन्-अन्य mf( आ)n. not having a second , unique

अनन्य/ अन्-अन्य mf( आ)n. not more than one , sole

अनन्य/ अन्-अन्य mf( आ)n. having no other (object) , undistracted

अनन्य/ अन्-अन्य mf( आ)n. not attached or devoted to any one else TS.

"https://sa.wiktionary.org/w/index.php?title=अनन्य&oldid=485574" इत्यस्माद् प्रतिप्राप्तम्