अनपत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपत्य¦ त्रि॰ नास्ति अपत्यं यस्य। अपत्यशून्ये। नहितमपत्यानामिति, पताय पतनाय हितं पत +यत् वा न॰ त॰ ततः न॰ त॰। अपत्याहिते, पतनकारणे च
“युयोत नो अनपत्यानीति ऋ॰

३ ,

५४ ,

१८ , अनपत्यानिअपत्यानां पुत्त्राणामहितानि, पतनकारणं न भवत्यपत्यंतदन्यानि पतनकारणानीति” भाष्यम्। [Page0150-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपत्य¦ mfn. (-त्यः-त्या-त्यं) Childless, having no progeny: so अनपत्यक mfn. (-कः-का-कं) E. अन् neg. अपत्य offspring.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपत्य [anapatya], a.

Without issue, childless, without heir; ˚त्यश्च किल तपस्वी Ś.6; K.59,63.

Not propitious or favourable to children; causing fall (पतनकारण) युयोत नो अनपत्यानि गन्तोः Rv.3.54.18. ˚ता, -˚त्वम् childlessness; नूनमनपत्यता मां वत्सलयति Ś.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपत्य/ अन्-अपत्य mf( आ)n. childless

अनपत्य/ अन्-अपत्य n. childlessness RV. iii , 54 , 18.

"https://sa.wiktionary.org/w/index.php?title=अनपत्य&oldid=485603" इत्यस्माद् प्रतिप्राप्तम्