अनपेक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपेक्ष¦ त्रि॰ न अपेक्षते अनुरुध्यते अच् न॰ त॰। अपेक्षा-शून्ये अननुरोविनि।
“उत्सृज्य प्रमदामेतामनपेक्षोयथामखमिति” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपेक्ष¦ mfn. (-क्षः-क्षा-क्षं) Disregarding, unheeding. f. (-क्षा) Carelessness, indifference, disregard. E. अन् neg. अपेक्षा regard.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपेक्ष [anapēkṣa] क्षिन् [kṣin], क्षिन् a. [न. त.]

Regardless.

Careless, not minding or heeding, indifferent.

Independent or irrespective (of another), not requiring any other thing.

Impartial.

Irrelevant, unconnected, unconcerned. -क्षा Disregard, indifference, carelessness.-क्षम् adv. Without regard to, independently or irrespectively of; carelessly, accidentally; ˚त्वात् since it has no reference to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनपेक्ष/ अन्-अपे mfn. regardless , careless

अनपेक्ष/ अन्-अपे mfn. indifferent

अनपेक्ष/ अन्-अपे mfn. impartial

अनपेक्ष/ अन्-अपे mfn. irrespective of

अनपेक्ष/ अन्-अपे mfn. irrelevant

"https://sa.wiktionary.org/w/index.php?title=अनपेक्ष&oldid=485618" इत्यस्माद् प्रतिप्राप्तम्