अनपेक्षित
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनपेक्षित¦ mfn. (-तः-ता-तं) Unheeded, disregarded. E. अन् neg. अपेक्षित regarded.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनपेक्षित/ अन्-अपे mfn. disregarded
अनपेक्षित/ अन्-अपे mfn. unheeded
अनपेक्षित/ अन्-अपे mfn. unexpected.