अनभिज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिज्ञः, त्रि, (अभि जानाति इति अभिज्ञः, अभि + ज्ञा + कः, न अभिज्ञ इति नञ्समासः ।) मूर्खः । प्रज्ञारहितः । बुद्धिहीनः । यथा, -- “धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान्” इति भ्रमराष्टकं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिज्ञ¦ त्रि॰ न अभिजानाति। अज्ञे ज्ञानशून्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Unwise, stupid. E. अन् neg. अभिज्ञ wise.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिज्ञ [anabhijña], a. Ignorant of, unacquainted with, unused to, (usually with gen.); ˚ज्ञः कैतवस्य Ś.5; वृत्तान्तानामन- भिज्ञास्मि K.236; ˚ज्ञः परमेश्वरगृहाचारस्य Mv.2; अनभिज्ञा- स्तमिस्राणां दुर्दिनेष्वभिसारिकाः Ku.6.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिज्ञ/ अन्-अभिज्ञ mfn. unacquainted with , ignorant Comm. on Mn. ii , 125.

"https://sa.wiktionary.org/w/index.php?title=अनभिज्ञ&oldid=485625" इत्यस्माद् प्रतिप्राप्तम्