अनभिशस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिशस्त¦ त्रि॰ अभि + शन्स--क्त न॰ त॰। अनिन्दिते।
“परास्यानभिशस्ता दिव्या” इति ऋ॰

९ ,

८८ ,

७ ,
“अन-भिशस्ता अनिन्दिता” इति भा॰। परिवादाग्रस्ते च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिशस्त [anabhiśasta] स्ति [sti] स्त्य [stya], स्ति स्त्य a. Ved. Blameless, faultless; ˚शस्तेन्य Yv.5.5 leading to perfection or to heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिशस्त/ अन्-अभिशस्त ([ RV. ix , 88 , 7 ]) or अन्-अभिशस्ति([ VS. ])or अन्-अभिशस्तेन्य([ VS. ])or अन्-अभिशस्त्य([ Naigh. ]) , mfn. blameless , faultless.

"https://sa.wiktionary.org/w/index.php?title=अनभिशस्त&oldid=485634" इत्यस्माद् प्रतिप्राप्तम्