अनभिष्वङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनभिष्वङ्ग¦ m. (-ङ्गः) Detachment, disconnection, freedom from affection or attachment. E. अन् neg. अभिष्वङ्ग connection.

"https://sa.wiktionary.org/w/index.php?title=अनभिष्वङ्ग&oldid=198387" इत्यस्माद् प्रतिप्राप्तम्