अनमीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनमीव¦ त्रि॰ अमीवः रोगः न॰ ब॰। रोगहोने
“अनमीवाइषस्करदिति” ऋ॰

३ ,

१६

२ ,

१४ , अनमीवा
“रोग-वर्जितानि इषोऽन्नानीति” भा॰
“प्रदानमीवस्य शुष्मिण्य” इति ता॰ ब्रा॰।
“अरोगोऽमीवस्तद्रहितस्येति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनमीव [anamīva], a.. Ved. [नास्ति अमीवो रोगो यस्य न. ब.] Well, happy, free from disease; comfortable, salubrious, sinless. -वम् Good or comfortable state, happiness, prosperity. स्वति चास्मा अनमीवं च धेहि Rv.1.14.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनमीव/ अन्-अमीव mf( आ)n. , Ved. free from disease , well , comfortable

अनमीव/ अन्-अमीव mf( आ)n. salubrious , salutary

अनमीव/ अन्-अमीव n. good health , happy state RV. x , 14 , 11.

"https://sa.wiktionary.org/w/index.php?title=अनमीव&oldid=485653" इत्यस्माद् प्रतिप्राप्तम्