अनर्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्थ¦ पु॰ अर्थः प्रयोजनं विरोधे न॰ त॰। अनिष्टे।
“एकैकमप्यनर्थाय किमु तत्र चतुष्टयमिति” हितो॰।
“नोदनालक्षणोऽर्थो धर्म्म” इति सूत्रे निषेधलक्षणोऽनर्थो-ऽधर्म इति भङ्ग्या सूचिते नरकादिसाधनत्वादनिष्टहेताव-धर्म्मे च।
“दातुर्भवत्यनर्थाय परत्रादातुरेव चेति” मनुः। ब॰। अभीष्टरहिते विष्णौ पु॰ आप्तकामत्वात्तत्त्वम्। अर्थोऽभिधेयः प्रयोजनं वा नास्ति यस्य ब॰ कप्। अर्थ-रहितमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्थ¦ mfn. (-र्थः-र्था-र्थं) Unmeaning, fruitless, nonsensical. E. अन् neg. अर्थ use.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्थ [anartha], a. [न. ब.]

Useless, worthless; शुनः पुच्छमिवानर्थं पाण्डित्यं धर्मवर्जितम् Pt.3.97.

Unfortunate, unhappy.

Harmful, disastrous, bad; चित्तज्ञानानुवर्तिनो$नर्था अपि प्रियाः स्युः Dk.16; wicked (opp. दक्षिण).

Not having that meaning (but another); having no meaning, nonsensical, meaningless.

Poor. -र्थः [न. त.]

Nonuse or value.

A worthless or useless object.

A reverse, evil, calamity, misfortune; R.18.14; रन्ध्रोपनिपातिनो$नर्थाः Ś.6; एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् H.1; cf. छिद्रेष्वनर्था बहुलीभवन्ति &c.; Ms.4.193, H.4.92; harmful object, danger; अर्थमनर्थं भावय नित्यम् Moha. M.2.

Nonsense, want of sense.

N. of Viṣṇu (आप्तसर्व- कामत्वात्तस्य तथात्वम्). -Comp. -अन्तरम् [न अर्थान्तरम्] sameness or identity. cf. आरम्भो व्यापारः क्रियेत्यनर्थान्तरम् ŚB. on MS.11.1.1. -कर a. (-री f.)

doing useless or unprofitable things.

mischievous, harmful; unprofitable, productive of evil. -नाशिन् m. N. of Śiva (destroyer of calamities). -भाव a malicious. -लुप्त a. [दृष्टार्थेन अलुप्तः] not devoid of the apparent meaning; free from all that is worthless. -संशयः [अनर्थकारी संशयः शाक. त.]

a great evil, hazardous adventure; प्रतिनिवर्त- तामस्मादनर्थसंशयात् Māl.5.2. [न. त.] not a risk of one's money; safety of one's wealth,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्थ/ अन्-अर्थ m. non-value , a worthless or useless object

अनर्थ/ अन्-अर्थ m. disappointing occurrence , reverse , evil

अनर्थ/ अन्-अर्थ m. nonsense

अनर्थ/ अन्-अर्थ mfn. worthless , useless , bad

अनर्थ/ अन्-अर्थ mfn. unfortunate

अनर्थ/ अन्-अर्थ mfn. having no meaning

अनर्थ/ अन्-अर्थ mfn. having not that (but another) meaning

अनर्थ/ अन्-अर्थ mfn. nonsensical.

"https://sa.wiktionary.org/w/index.php?title=अनर्थ&oldid=485660" इत्यस्माद् प्रतिप्राप्तम्