अनर्ह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्ह¦ न अर्हः। अयोग्ये।
“तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीदिति” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्ह¦ mfn. (-र्हः-र्हा-र्हं) Unfit, unworthy, unsuitable. E. अन् neg. अर्ह fit.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्ह [anarha], a.

Not deserving, not fit, not worthy of (with gen. or in comp.); अनर्हा गृहवासस्य Pt.4.; तान् हव्यकव्ययोर्विप्राननर्हान् मनुरब्रवीत् Ms.3.15.

Inadequate, unsuitable.

Undeserving of reward or punishment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनर्ह/ अन्-अर्ह mf( आ)n. undeserving of punishment or of reward

अनर्ह/ अन्-अर्ह mf( आ)n. unworthy

अनर्ह/ अन्-अर्ह mf( आ)n. inadequate , unsuitable.

"https://sa.wiktionary.org/w/index.php?title=अनर्ह&oldid=485669" इत्यस्माद् प्रतिप्राप्तम्