अनवपृग्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवपृग्ण¦ त्रि॰ अव + पृच् संपर्के क्त इडभावादि छान्दसम्न॰ त॰। असम्पृक्ते।
“अनवपृग्णा वितता वसानमिति” ऋ॰

१ ,

१५

२ ,

४ । [Page0152-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवपृग्ण [anavapṛgṇa], a. Ved. Spreading all around, not closely united; अनवपृग्णा वितता वसानम् Rv.1.52.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवपृग्ण/ अन्-अवपृग्ण mfn. ( पृच्) , not closely united , but spreading all around RV. i , 152 , 4.

"https://sa.wiktionary.org/w/index.php?title=अनवपृग्ण&oldid=198513" इत्यस्माद् प्रतिप्राप्तम्