अनवरत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवरतम्, क्ली, (अव + रम् + भावे क्तः, नास्ति अव- रतं विरतिर्यत्र तत् ।) निरन्तरं । तत्पर्य्यायः । सततं २ अनारतं ३ अश्रान्तं ४ सन्ततं ५ अवि- रतं ६ अनिशं ७ नित्यं ८ अजस्रं ९ प्रसक्तं १० आसक्तं ११ अनद्धं १२ । इति जटाधरः ॥ तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥ (“अनवरतधनुर्ज्यास्फालनक्रूरकर्म्मा” । इति शाकुन्तले ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवरत नपुं।

अविरतम्

समानार्थक:सतत,अनारत,अश्रान्त,सन्तत,अविरत,अनिश,नित्य,अनवरत,अजस्र

1।1।66।1।2

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवरत¦ त्रि॰ अव + रम + भावे क्त अवरतम् विरामः तन्नास्तियस्य ब॰। निरन्तरे विश्रामशून्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवरत¦ adj. mfn. or adv. n. (-तः-ता-तं) Eternal, eternally. E. अन् neg. अवरत stopped, ceased.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवरत [anavarata], a. Incessant, continuous, uninterrupted; ˚धनुर्ज्यास्फालनक्रूरपूर्वम् Ś.2.4. -तम् adv. Incessantly, continuously.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवरत/ अन्-अवरत mfn. incessant

"https://sa.wiktionary.org/w/index.php?title=अनवरत&oldid=485704" इत्यस्माद् प्रतिप्राप्तम्