अनवस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवस्थ¦ mfn. (-स्थः-स्था-स्थं) Unstable, unsteady.
2. Incontinent. f. (-स्था)
1. Instability, absence of fixed state or condition.
2. Uncertainty, doubt.
3. Incontinence, dissoluteness.
4. (In logic,) the abstract nature of a thing, independent of its existence. E. अन् neg. अवस्था condition.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवस्थ [anavastha], a. [नास्ति अवस्था यत्र] Unsteady; ˚स्थो निष्क- रुणश्च Dk.135; unsettled, not fixed; अनवस्थौ हि दृश्येते युद्धे जयपराजयौ Rām.5.37.55; ˚स्थो वायुः Śi.11.28. -स्था [न. त.]

Instability, unsettled condition, disorder, confusion.

Loose or unsteady conduct, incontinence.

(In phil.) Absence of finality or conclusion, an endless series of statements or causes and effects, one of the faults of reasoning (उपपाद्योपपादकयोरविश्रान्तिः); एकमप्यन- वस्था स्याद्या मूलक्षतिकारिणी K. P.2; एवं च ˚प्रसङ्गः &Sacute. B.

Not being 1 days old (दशाहाभावः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवस्थ/ अन्-अवस्थ mfn. unsettled , unstable

"https://sa.wiktionary.org/w/index.php?title=अनवस्थ&oldid=485715" इत्यस्माद् प्रतिप्राप्तम्