अनशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनशनम्, क्ली, (अश् भावे ल्युट्, न अशनं भोजनं, नञ्समासः ।) भोजनाभावः । उपवासः । इति हलायुधः ॥ तद्वति त्रि ॥ (प्रायोपवेशनं । “तदह- मनशनं कृत्वा प्रातः प्राणानुत्सृजामि” । इति पश्चतन्त्रे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनशन¦ अश--ल्युट् न॰ त॰। भक्षणाभावे, उपवासे, स चभोजनविषयनिवृत्तिरूपः व्रतभेदः अहोरात्रभोजनाभावएव तस्य प्रयोगोपाधिता। तेन यत्किञ्चित्क्षणे अभो-जनेऽपि न उपवासपदप्रयीगः। त्रिरात्रादिपदसमभिव्य-हारे तु भोजनाभावमात्रपरतेति भेदः। न॰ ब॰। भोजनशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनशन¦ mfn. (-नः-ना-नं) One who fasts. n. (-नं) A fast, fasting. E. अन् neg. and अशन eating.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनशनम् [anaśanam], Fasting, abstinence from food, fasting oneself to death; कृशामनशनेन च Rām.5.15.23. ˚नं च शाययित्वा Dk.156 making him fast; ˚नात् उत्तिष्ठति Pt.4.a. Without food, fasting &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनशन/ अन्-अशन n. abstinence from food , fasting (especially as a form of suicide adopted from vindictive motives)

अनशन/ अन्-अशन mfn. fasting.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनशन न.
वह मृतात्मा जिसने 2 या 3 या 6 या 12 दिन तक वेद पढ़ा हो, की स्मृति (दुःख के चिह्न के रूप) में रखा जाने वाला अनशन (भोजन न करने) का व्रत, बौ.पि. मे. 1.8.1०; पर पत्नी इस नियम से मुक्त है; वि. वह जो भोजन नहीं करता है, ऋ.वे. 1०.9०.4; देखें- अनशनता, श.ब्रा. 2.5.1.3.

"https://sa.wiktionary.org/w/index.php?title=अनशन&oldid=485730" इत्यस्माद् प्रतिप्राप्तम्