अनश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनश्वरम्, त्रि, (नश् + कर्त्तरि वरच् न नश्वरं, नञ्- समासः ।) सनातनं । नित्यं । ध्रुवं । शाश्वतं । इति हेमचन्द्रः ॥ (“मत्वा विश्वमनश्वरं निविशते संसारकारागृहे” । इति वैराग्यशतके ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनश्वर¦ त्रि॰ न नश्वरः। नश्वरभिन्ने, स्थायिनि, नित्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनश्वर¦ mfn. (-रः-रा-रं) Eternal, imperishable. E. अ neg. and नश्वर tran- sient.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनश्वर [anaśvara], a. (-री f.) Imperishable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनश्वर/ अ-नश्वर mfn. imperishable.

"https://sa.wiktionary.org/w/index.php?title=अनश्वर&oldid=485731" इत्यस्माद् प्रतिप्राप्तम्