अनसूयु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूयु¦ त्रि॰ असु--उपतापे कण्ष्ट्वा॰ यक् उ न॰ त॰। असूयाशून्ये
“इदन्तु ते गुह्यतमं प्रवक्ष्यास्यमनसूयवे” इतिगीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूयु¦ mfn. (-युः-युः-यु) Free from envy. E. अन् neg. असूय to envy, उस् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूयु [anasūyu], a. = अनसूय; इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे Bg.9.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूयु/ अन्-असूयु mfn. not spiteful or envious.

"https://sa.wiktionary.org/w/index.php?title=अनसूयु&oldid=485735" इत्यस्माद् प्रतिप्राप्तम्