अनहंवादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनहंवादी, [न्] त्रि, (अहमिति गर्व्वं वदति यः, अहं + वद् + णिनि, उपपदसमासः, ततो नञ्- समासः । अहमित्यव्ययं ।) गर्व्वरहितः । “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्व्विकारः कर्त्ता सात्विक उच्यते” । इति श्रीभगवद्गीता । अनहंवादी गर्व्वरहितः । इत्याह्निकतत्त्वं ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनहंवादिन् [anahaṃvādin], a. Prideless, modest; मुक्तसङ्गो$नहंवादी... (सात्त्विक उच्यते) Bg.18.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनहंवादिन्/ अन्-अहं-वादिन् mfn. = अन्-अहंकृत.

"https://sa.wiktionary.org/w/index.php?title=अनहंवादिन्&oldid=198598" इत्यस्माद् प्रतिप्राप्तम्