अनागत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागतम्, त्रि, (आङ् + गम् + कर्त्तरि क्तः, न आगतं नञ्समासः ।) भविष्यत् । इति राजनिर्घण्टः ॥ अनायातं । अनुपस्थितं । अज्ञातं । यथा -- (“तावद्भयस्य भेतव्यं यावद्भयमनागतं” । इति पञ्चतन्त्रे ।) “अनागतादिलिङ्गेन न स्यादनुमितिस्तदा” । इति भाषापरिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागत¦ त्रि॰ न आगतः। भविष्यत्कालवृत्तौ,
“हेयं दुःख-मनागतमिति पा॰ सू॰ आगतभिन्ने च
“अनागतार्त्तवे” त्यमरः
“तावद्भयस्य भेतव्यं यावद्भयमनागतमिति” हितो॰
“अनागतादिलिङ्गेन न स्यादनुमितिस्तदेति” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागत¦ mfn. (-तः-ता-तं)
1. Not come, not arrived: (of a person, absent;) future, (of time.)
2. Unknown, undistinguished.
3. Not acquired, learned or obtained. E. अन् neg. आगत come, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागत [anāgata], a. [न आगतः, न. त.]

Not come or arrived; तावद्भयस्य भेतव्यं यावद्भयमनागतम् H.1.54.

Not got or obtained; वर्धिष्णुमाश्रयमनागतमभ्युपैति Śi.5.14; so ˚आर्तव.

Future, to come; see compounds below.

Not learnt or attained, unknown. -तम् The future time, future; ˚तं यः कुरुते स शोभते Pt.3.164 he shines (thrives, prospers) who provides for the future; अनागतवतीं चिन्तामसंभाव्यां करोति यः Pt.5.17. -Comp. -अवेक्षणम् looking to the future, provident thought, foresight.-आबाधः [अनागतः आबाधः दुःखम्] future (physical) trouble or calamities, illness &c. affecting the body in times to come; ˚प्रतिषेधनीयम् N. of chapter 24 of the चिकित्सास्थान in Suśruta. -आर्तवा [स्त्रीपुष्पविकासनम् आर्तवम्, न आगतमार्तवं यस्याः] a maiden who has not yet arrived at puberty. -विधातृ m. [अनागतम् उद्दिश्य विदधाति] one who provides for the future, provident, prudent (used as the name of a fish in Pt.1.138; H.4.6); अनागत- विधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ (where Dr. Peterson translates the three names by 'Mr. Provider-against-a-future-evil', 'Mr. Cool-head', and 'Mr. what-will-be-will-be').

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागत/ अन्-आगत mfn. ( गम्) , not come , not arrived

अनागत/ अन्-आगत mfn. future

अनागत/ अन्-आगत mfn. not attained , not learnt

अनागत/ अन्-आगत mfn. unknown

अनागत/ अन्-आगत n. the future.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANĀGATA : (See PAÑCATANTRA).


_______________________________
*6th word in left half of page 34 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागत वि.
न आया हुआ, अदृष्ट, अप्राप्त, उपलब्ध न किया गया ‘अनागतेन हि सोमेन यजते यो अक्रीतेन यजते’, तै.सं. 6.2.1.1, श.ब्रा. 3.4.1.5

"https://sa.wiktionary.org/w/index.php?title=अनागत&oldid=485744" इत्यस्माद् प्रतिप्राप्तम्