अनागम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागम¦ पु॰ नास्ति आगमः स्वत्वहेतुः क्रयादिर्यत्र। स्वत्व-हेतुक्रयादिशून्ये
“अनागमं तु यो भुङ्क्ते बहून्यब्दशता-न्यपीति” स्मृतिः अधिकमागमशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागम¦ m. (-मः)
1. Non-arrival of person or time.
2. Non-acquisition. mfn. (-मः-मा-मं)
1. Not arrived, not present.
2. Not having or ob- taining.
3. Not scriptural.
4. Not having vouchers or deeds. E. अन् neg. आगम arrival, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागम [anāgama], a.

Not come, not present.

[न. ब.] (In law) Without the title-deed or document of possession (such as purchase deed &c.), anything possessed from time immemorial and without any documentary proof; ˚उपभोगः enjoyment of property without such a deed.

मः Non-arrival.

Non-attainment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनागम/ अन्-आगम m. non-arrival

अनागम/ अन्-आगम m. non-attainment

अनागम/ अन्-आगम mfn. not come , not present

अनागम/ अन्-आगम mfn. (in law) not constituting an accession to previous property , but possessed from time immemorial , and therefore without documentary proof.

"https://sa.wiktionary.org/w/index.php?title=अनागम&oldid=485745" इत्यस्माद् प्रतिप्राप्तम्