अनाचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचारः, पुं, (न कुत्सित आचारः नञ्समासः । नञत्र अप्राशस्त्ये अभावार्थे तु आचाराभावः ।) कदाचारः । अशुद्धाचारः । श्रुतिस्मृतिविरुद्ध- कर्म्मकरणं । यथा, -- “सर्व्वदेशेष्वनाचारः पथि ताम्बूलचर्व्वणं” ॥ इति स्मृतिः ॥ तद्विशिष्टे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार¦ पु॰ अप्राशस्त्येऽभावे वा न॰ त॰। कदाचारे,आचाराभावे च।
“सर्वदेशेष्वनाचारः पथि ताम्बूल-चर्वणमिति” स्मृतिः।
“अनाचारोद्विविधः विहितस्यानु-ष्ठानाभावः निषिद्धस्याचरणञ्च। तत्र आचारशब्देवक्ष्यमाणा भावाभावरूपाः शास्त्रे कर्त्तव्यतया ये विहि-तास्तेषामननुष्ठानम् अनाचारः। निषिद्धशब्दे वक्ष्य-माणानि वर्ज्जनीयतया शास्त्रे यानि उक्तानि तेषा-मनुष्ठानमप्यनाचारः। तत्रायं विशेषः यत्र देशे पर-भ्पराप्रसिद्धः योऽनाचारः स, अल्पदोषाधायकः यथोक्तंमाधवीये बौधायनेन
“पञ्चधा विप्रतिपत्तिर्दक्षिणतउर्णाविक्रयो, अनुपनीतेन भार्य्यया च सह भोजनम्,पर्य्युषितभोजनम्, मातुलपितृष्वसृदुहितृपरिणयनम्,तथोत्तरतः सीधुपानमुभयतोदद्भिर्व्यवहार” इत्यादिक-मभिधाय
“इतर इतरस्मिन् कुर्वन् दुष्यति देशप्रामाण्या-दिति”।
“इतरोदाक्षिणात्य इतरस्मिन् उत्तरदेशेमातुलसुतादिसम्बन्धं कुर्वन् दुष्यति न स्वदेशे, तथा इतरउदीच्य इतरस्मिन् दक्षिणे देशे सीधुपानादिकं कुर्वन्दुष्यति न स्वदेशे कुतः देशप्रामाण्यात् देशनिबन्धनत्वा-दाचारप्रमाण्यस्येति” माधवः। देवलः
“यस्मिन् देशे गआवारः न्यायदृष्टः सुकल्पितः। स तस्मिन्नेव कर्त्तव्योन तु देशान्तरे स्मृतः इति। यस्मिन् देशे पुरे ग्रामेत्रिविधे नगरेऽपि वा। यो यत्र विहितो धर्म्मस्तं धर्मं नविचालयेदिति”।
“देशानुशिष्टं कुलधर्ममग्र्यं स्वजाति-धर्मं न हि संत्यजेच्चेति” स्मृत्यन्तरं वृहस्पतिरपि
“पर-म्परासिद्धानानाचारान् देशविशेषेष्वाह स्म।
“उदुह्यतेदाक्षिणात्यैर्मातुलस्य सुता द्विजैः। मत्स्यादाश्च नराःपूर्ब्बे व्यभिचाररताः स्त्रियः। उत्तरे मद्यपाश्चैवस्पृश्या नॄणां रजस्वला इति” एवमन्येप्यनाचारा[Page0158-a+ 38] देशभेदे परम्परागताः तत्तत्स्पृतिषूक्ता वेद्याः। ब॰। आचारहीने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार¦ mfn. (-रः-रा-रं) Immoral, ill behaved, indecent. m. (-रः) impro- priety, violation of moral or civil rule or institute. E. अन् neg. आचार moral rule.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार [anācāra], a. Devoid of customary observances or duties, improper in behaviour, unprincipled, regardless of custom, law or propriety &c.; also अनाचारिन् in this sense. -रः, -अनाचरणम् Absence of due observances or customary duties, improper conduct, departure from established usage or principle; अनाचार is of two kinds विहितस्य अननुष्ठानं निषिद्धस्य चानुष्ठानम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार/ अन्-आचार m. id.

अनाचार/ अन्-आचार mfn. improper in behaviour

अनाचार/ अन्-आचार m. regardless of custom or propriety or law

अनाचार/ अन्-आचार m. unprincipled

अनाचार/ अन्-आचार m. uncommon , curious Kaus3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार पु.
आचरण न करना, प्रयुक्ति का अभाव ‘अनाचारस्तूष्णिक्षु बार्हतानाम् अनेकाक्षरणनिधानानि चात्र भूयिष्ठानि सामानि’, ला.श्रौ.सू. 1०.1.15; अनाचारो हि षडहे अन्यत्र तृतीयाद् अह्नः सतोबृहतीनाम्, ला.श्रौ.सू. 1०.8.5. अनसूय अनाचार 71

"https://sa.wiktionary.org/w/index.php?title=अनाचार&oldid=485746" इत्यस्माद् प्रतिप्राप्तम्