अनात्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनात्मन्¦ पु॰ न आत्मा अप्राशस्त्ये भेदार्थे च न॰ त॰।
“अप्राप्तः प्राप्यते योऽयमत्यन्तं त्यज्यतेऽथवा। जानीया-त्तमनात्मानं बुद्ध्यन्त वपुरादिकम्” इत्थेवं प्रतिपादितेआ{??}भिन्ने अपकृष्टात्मनि देहादौ
“अनात्मनि देहादौआत्मेति बा बुद्धिः साऽविद्येति वे॰ प्र॰।
“देवाश्चअसुराश्च उभयएवानात्मान” इति श्रुतिः
“अनात्मन्यात्म-बुद्धिर्या साऽविद्या परिकीर्त्तितेति” पुरा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनात्मन् [anātman], a. [न. ब.]

Destitute of spirit or mind.

Not spiritual, corporeal.

One who has not restrained his self; अनात्मनस्तु शत्रुत्वे वर्तेतात्मैवशत्रुवत् Bg.6.6.-m. [अप्रशस्तो भिन्नो वा आत्मा न. त.] Not self, another, something different from आत्मन् (spirit or soul) i. e. the perishable body; अप्राप्तः प्राप्यते यो$यमत्यन्तं त्यज्यते$थवा । जानीयात्तमनात्मानं बुद्धयन्तं वपुरादिकम् ॥ अनात्मन्यात्मबुद्धिर्या सा$- विद्या परिकीर्तिता ॥ -Comp. -ज्ञ, वेदिन् a.

devoid of spiritual knowledge or true wisdom.

not knowing oneself, foolish, silly; मा तावदनात्मज्ञे Ś.6; कथं कार्यविनिमयेन व्यवहरति मयि ˚ज्ञः M.1; स्फुटमापदां पदमनात्मवेदिता Śi.15. 22. -प्रत्यवेक्षा reflection that there is no spirit or soul (with Buddhists). -संपन्न a. foolish, destitute of qualities (of the soul) not self-possessed; न त्वेवानात्मसंपन्नाद् वृत्तिमीहेत पण्डितः Pt.1.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनात्मन्/ अन्-आत्मन् m. not self , another

अनात्मन्/ अन्-आत्मन् m. something different from spirit or soul

अनात्मन्/ अन्-आत्मन् mfn. not spiritual , corporeal , destitute of spirit or mind S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनात्मन् पु.
जो आत्मा नहीं है, शरीर का धड़ अथवा मध्य भाग ‘आत्मने स्वाहा अनात्मने स्वाहा’, तै.सं. 7.5.12.2.

"https://sa.wiktionary.org/w/index.php?title=अनात्मन्&oldid=485757" इत्यस्माद् प्रतिप्राप्तम्