अनाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाथः, त्रि, (नास्ति नाथः आश्रयो यस्य सः ।) प्रभुहीनः । नाथशून्यः । यथा, -- “वना वना वनाथवत् स्वजीवना वनाभवत्” । इति नलोदयः । (“नाथवन्तस्त्वया लोकास्त्वमनाथा विपद्यसे” । इति उत्तरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाथ¦ त्रि॰ नास्ति नाथः प्रभुरस्य। प्रभुहीने
“किं भ्रातासद्यदनाथमिति” ऋ॰

१० ,

१० ,

११ ,। विलपन्तमनाथ-वदिति भार॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाथ¦ mfn. (-थः-था-थं) Without a master or protector, without a hus- band, &c. E. अ neg. नाथ master.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाथ [anātha], a. [न. ब.] Helpless, poor, forlorn, parentless, orphan (as a child); widowed (as a wife); having no master or natural protector, without a protector in general; नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे U.1.43; R. 12.12. -थम् Ved. Helplessness. किं भ्रातासद्यदनाथं भवाति । Rv.1.1.11. -Comp. -पिण्डदः, -पिण्डिकः 'giver of food to the poor', N. of a merchant in whose garden Buddha Gautama used to instruct his pupils. -सभा a poor-house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाथ/ अ-नाथ mf( आ)n. having no master or protector

अनाथ/ अ-नाथ mf( आ)n. widowed

अनाथ/ अ-नाथ mf( आ)n. fatherless

अनाथ/ अ-नाथ mf( आ)n. helpless , poor

अनाथ/ अ-नाथ n. want of a protector , helplessness RV. x , 10 , 11.

"https://sa.wiktionary.org/w/index.php?title=अनाथ&oldid=485761" इत्यस्माद् प्रतिप्राप्तम्