अनाथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाथः, त्रि, (नास्ति नाथः आश्रयो यस्य सः ।) प्रभुहीनः । नाथशून्यः । यथा, -- “वना वना वनाथवत् स्वजीवना वनाभवत्” । इति नलोदयः । (“नाथवन्तस्त्वया लोकास्त्वमनाथा विपद्यसे” । इति उत्तरचरिते ।)

"https://sa.wiktionary.org/w/index.php?title=अनाथः&oldid=485762" इत्यस्माद् प्रतिप्राप्तम्