अनादर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादरः, पुं, (आ + दृ + भावे अप्, न आदरः नञ्- समासः ।) निरादरः । तत्पर्य्यायः । परिभवः २ परिभावः ३ तिरस्क्रिया ४ रीढा ५ अवमानना ६ अवज्ञा ७ अवहेलं ८ असूक्षणं ९ । इत्यमरः ॥ असुक्षणं १० असुर्क्षणं ११ असूर्क्षणं १२ । इति भरतः ॥ (“गुणेषु रागो व्यसनेष्वनादरः” । इति पञ्चतन्त्रं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादर पुं।

परिभवः

समानार्थक:अनादर,परिभव,परीभाव,तिरस्क्रिया,रीढा,अवमानना,अवज्ञा,अवहेलन,असूर्क्षण

1।7।22।3।1

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादर¦ पु॰ आदुरः गोरवहेतुका सम्मानना विरोधे न॰त॰। परिमवे, तिरस्कारे, अवज्ञायाम् च तेषामादरविरो-धिप्त्व्यात्तथात।
“गुणेपु रागो व्यसनेष्वनादरः” नीति॰। ब॰। आदरशून्ये त्रि॰। [Page0158-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादर¦ m. (-रः) disrespect. E. अन् neg. and आदर respect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादर [anādara], a. [न. ब.] Showing no respect, indifferent, calm, regardless; M.3.15. -रः [न. त.]

Disregard, disrespect, disdain, contempt; षष्ठी चानादरे P.II.3.38, मन्यकर्मण्यनादरे विभाषा$प्राणिषु 17.

Ease, facility (one of the senses of आदर being 'effort or care', see the word); ˚खण्डितशङ्करशरासनः U.1 (perhaps also 'without any respect for the bow of the great god'); अनादरोपात्त- धृतैकसायकम् Ki.14.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादर/ अन्-आदर m. disrespect , contemptuous neglect

अनादर/ अन्-आदर mfn. indifferent S3Br. ChUp.

"https://sa.wiktionary.org/w/index.php?title=अनादर&oldid=485766" इत्यस्माद् प्रतिप्राप्तम्