अनादित्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादित्व¦ n. (-त्वं) Eternity, exemption from commencement or birth. Also अनादिता। E. ता or त्व added to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादित्व/ अन्-आदि--त्व n. state of having no beginning.

"https://sa.wiktionary.org/w/index.php?title=अनादित्व&oldid=485769" इत्यस्माद् प्रतिप्राप्तम्