अनामय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामयम्, क्ली, (आ + अम् + भावे घञ्, आमं रुग्ना- वस्थां याति प्राप्नोत्यनेन, आम + या क, आम- यस्य अभावः अव्ययीभावः ।) रोगाभावः आरोग्यं । इत्यमरः ॥ (“ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयं” । इति मनुः ।) तद्विशिष्ट त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामय नपुं।

रोगाभावः

समानार्थक:अनामय,आरोग्य

2।6।50।1।1

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामय¦ पु॰ अम--घञ् आमं तापं यात्यनेन या--क आ-मयो रोगः न॰ त॰। रोगाभावे आरोग्ये।
“ब्राह्मणंकुशलं पृच्छेत् क्षात्रबन्धुमनामयमिति” मनुः। न॰

५ ब॰। वाह्याभ्यन्तरपीडानिवारके विष्णौ पु॰
“पुण्यकीर्त्तिरना-मय” इति विष्णु स॰। रोगशून्ये त्रि॰।
“जन्म-बन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयमिति” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामय¦ n. (-यं) Health. E. अन् neg. and आमय sickness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामय [anāmaya], a. [नास्ति आमयः रोगो यस्य] Free from disease, healthy, sound; तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् Rām.3. 5.18 not breeding disease; जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य- नामयम् Bg.2.51 where there is no unhappiness. -यः, -यम् Good or sound health; health, well-being, welfare; स भवन्तमनामयप्रश्नपूर्वकमाह Ś.5; महाश्वेता कादम्बरीमनामयं पप्रच्छ K.192 inquired about her health; अप्यनामयं राज्ञः Mv.1 how does the king do? ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धु- मनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च Ms.2.127. -यः [नास्ति आमयः यस्मात्]

N. of Viṣṇu (or Śiva according to some); पुण्यकीर्तिरनामयः, विष्णुर्हि बाह्याभ्यन्तरपीडां निवारयति तस्मादनामयः.

Final release (= मोक्षः) नियतं यातुमनामयाय कालः Bu. ch.5.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामय/ अन्-आमय mf( आ)n. not pernicious AV.

अनामय/ अन्-आमय mf( आ)n. free from disease , healthy , salubrious

अनामय/ अन्-आमय m. शिव

अनामय/ अन्-आमय n. health.

"https://sa.wiktionary.org/w/index.php?title=अनामय&oldid=485791" इत्यस्माद् प्रतिप्राप्तम्