अनामिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामिका, स्त्री, (नास्ति ब्रह्मशिरश्छेदनसाधनतया प्रशस्तं नाम यस्याः सा । स्त्रियां डाप् ततः स्वार्थे कन् टाप् च ।) कनिष्ठामध्यमयोर्मध्य- वर्त्त्यङ्गुली । इत्यमरः ॥ (“वस्त्रान्तानामिकाकेश- नखरोमदशास्पृशः” । इति सुश्रुते ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामिका स्त्री।

कनिष्ठिकासमीपवर्त्यङ्गुली

समानार्थक:अनामिका

2।6।82।2।2

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी। मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्.।

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामिका¦ f. (-का) The ring finger. E. अ neg. and नामिका deriv. of नामन् a name, having no other name.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामिका/ अ-नामिका f. the ring-finger S3Br. xiv , etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनामिका स्त्री.
(दाहिने हाथ की) अनामिका-संज्ञक अँगुली; कनिष्ठा को छोड़कर अन्तिम (अँगूठे से चतुर्थ), अनामिका- ङ्गुष्ठाभ्याम् आदाय अन्तरेण स्तनौ वा भुवौ वा निमृज्यात्’, श.ब्रा. 14.9.4.5; देवस्य त्वेति अनामिकाङ्गुष्ठाभ्यां प्राश्नति’, का.श्रौ.सू. 2.2.18; ‘हिरण्यं बधनीत’, का.श्रौ.सू. 7.6.27; 16.3.4; वैखा.श्रौ.सू. 6.1०; ‘अक्षिणी विमार्जीत’, ला.श्रौ.सू. 2.1०.11; ‘अनामिकया--- प्रदक्षिणम् आलोड्य’; आश्व. गृ.सू. 1.24.14; ‘अनामिकायाः सूर्यः ---- इत्यधिदेवता भवन्ति’ वैखा.गृ.सू. 1.2; (उखा के लिए मिट्टी लेने के बाद अन्य मिट्टी इस अँगुली से गड्ढे में डाल दी जाती है), का.श्रौ.सू. 16.3.4. (चयन); द्विः प्राश्नति (अगिन्होत्र) का.श्रौ.सू. 4.14.26.

"https://sa.wiktionary.org/w/index.php?title=अनामिका&oldid=485793" इत्यस्माद् प्रतिप्राप्तम्