अनायास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायासः, पुं, (आ + यस् + घञ् ततो नञ्समासः ।) अक्लेशः । तस्य लक्षणं यथा । वृहस्पतिः ॥ “शरीरं पीड्यते येन सुशुभेनापि कर्म्मणा । अत्यन्तं तन्न कुर्व्वीत अनायासः स उच्यते” ॥ इत्येकादशीतत्त्वं ॥ श्रमव्यतिरेकः । यत्नाभावः । यथा, -- “अनायासेन मरणं विना दैन्येन जीवनं । अनाराधितगोविन्दचरणस्य कथं भवेत्” ॥ इति प्रामाणिकाः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास¦ पु॰ आ--यस घञ् अल्पार्थे न॰ त॰। प्रयत्नाभावे,अल्पप्रयासे, अक्लेशे च।
“शरीरं पीड्यते येन शुभेना-प्यशुभेन वा। अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते” अत्रि॰। ब॰। प्रयत्नशून्ये त्रि॰।
“ममाप्येऽकस्मिन्न-नायासे कर्मणि सहायेन भवता भवितव्यमिति” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास¦ m. (-सः) Exemption from pain or difficulty, facility, ease.
2. Absence of exertion, idleness, neglect. E. अन् neg. आयास effort.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास [anāyāsa], a. Not troublesome or difficult, easy; ममाप्येक- स्मिन् ˚से कर्मणि त्वया सहायेन भवितव्यम् Ś.2.

सः Facility, ease, absence of difficulty or exertion; शरीरं पीड्यते येन शुभेनाप्यशुभेन वा । अत्यन्तं तन्न कुर्वित अनायासः स उच्यते ॥

Idleness, neglect; ˚सेन easily, without difficulty, readily. -Comp. -कृत a. done easily or readily. (-तम्) an infusion prepared without effort or exertion (prepared extemporaneously) अनायासकृतं फाण्टं Ak.2.94. See फाण्ट.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास/ अन्-आयास m. absence of exertion , facility , ease , idleness , neglect

अनायास/ अन्-आयास mfn. easy , ready

"https://sa.wiktionary.org/w/index.php?title=अनायास&oldid=485800" इत्यस्माद् प्रतिप्राप्तम्