अनारम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भः, पुं, (आ + रभ् + भावे घञ्, ततो नञ्- समासः ।) आरम्भाभावः । यथा, -- “न कर्म्मणामनारम्भान्नैष्कर्म्म्यं पुरुषोऽश्नुते” । इति भगवद्गीता ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भ¦ m. (-म्भः)
1. Defect of commencement, being without a beginning.
2. Non-commencement, not attempting or undertaking. E. अन् neg. आरम्भ beginning.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भः [anārambhḥ], Non-commencement, not undertaking; विकारं खलु परमार्थतो$ज्ञात्वा ˚म्भः प्रतीकारस्य Ś.3; ˚म्भो हि कार्याणां प्रथमं बुद्धिलक्षणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भ/ अन्-आरम्भ m. absence of beginning , non-commencement , not attempting or undertaking

अनारम्भ/ अन्-आरम्भ mfn. having no commencement.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भ पु.
अननुष्ठान, (जीवत्पतिका द्वारा पिण्डपितृयज्ञका)

"https://sa.wiktionary.org/w/index.php?title=अनारम्भ&oldid=485804" इत्यस्माद् प्रतिप्राप्तम्