अनाविल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाविलः, त्रि, (न आविलः, नञ्समासः ।) आविलशून्यः । निर्म्मलः । इति हलायुधः ॥ (स्वच्छः, स्वास्थ्यकरः ।) (“पद्मगन्धि शिवं वारि सुखं शीतमनाविलं” । इति रामायणे । “जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम्” । इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाविल¦ त्रि॰ न आविलः। प्रसन्ने स्वच्छे कालुष्यरहिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाविल¦ mfn. (-लः-ला-लं) Clear, clean, pure. E. अन् neg. and आविल turbid.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाविल [anāvila], a.

Not turbid or muddy, pure, clear, pleasant (प्रसन्न); व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः Śi.2.38.

Not marshy, wholesome, salubrious, as a country Ms.7.69 (रोगोपसर्गाद्यैरनाकुल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाविल/ अन्-आविल mfn. not turbid , clear , pure , not marshy.

"https://sa.wiktionary.org/w/index.php?title=अनाविल&oldid=485826" इत्यस्माद् प्रतिप्राप्तम्