अनावृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृतः, त्रि, (आ + वृ + कर्म्मणि क्तः न आवृतः, नञ्समासः ।) आवरणशून्यः । अनाच्छादितः । यथा । “अनावृतत्वाद्वहिरन्तरं न ते” । इति श्रीभागवतं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृत¦ mfn. (-तः-ता-तं)
1. Uncovered, undressed.
2. Open, uninclosed. E. अन् neg. आवृत covered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृत/ अन्-आवृत mfn. uncovered S3Br. xiv , undressed

अनावृत/ अन्-आवृत mfn. uninclosed , open.

"https://sa.wiktionary.org/w/index.php?title=अनावृत&oldid=485827" इत्यस्माद् प्रतिप्राप्तम्