अनावृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृत्ति¦ स्त्री न आवृत्तिः पुनर्गमनम्। अभ्यासाभावे,आगमनाभावे च
“अनावृत्तिः शब्दादिति” शा॰ सू॰। [Page0160-b+ 38]
“तत्र प्राप्तविवेकस्यानावृत्तीति” सां॰ सू॰। ब॰। तद्वति त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृत्तिः [anāvṛttiḥ], f.

Non-return, absence of repetition or recurrence.

Non-return (to birth), final emancipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृत्ति/ अन्-आवृत्ति f. non-return to a body , final emancipation.

"https://sa.wiktionary.org/w/index.php?title=अनावृत्ति&oldid=485829" इत्यस्माद् प्रतिप्राप्तम्