अनावृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृष्टिः, स्त्री, (न आवृष्टिर्वर्षणं, नञ्समासः ।) ईतिविशेषः । वर्षणाभावः । इति स्मृतिः ॥ शुका इति भाषा । (“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” ॥ इति प्रसिद्धम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृष्टि¦ स्त्री आ + वृष--क्तिन्
“अभावार्थे न॰ त॰।
“अतिवृष्टिरनावृष्टिः शलभामूषिकाः स्वगाः। प्रत्यासन्नाश्चराजानः षडेते ईतयः स्मृता” इत्युक्ते ईतिभेदे
“द्वादश-वार्षिक्यामनावृष्ट्यामिति” हितो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृष्टि¦ f. (-ष्टिः) Drought. E. अन् neg. आ before वृष्टि rain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृष्टिः [anāvṛṣṭiḥ], f. Drought, one of the kinds of ईति q. v. तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना । वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ Mb.3.126.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनावृष्टि/ अन्-आवृष्टि f. want of rain , drought.

"https://sa.wiktionary.org/w/index.php?title=अनावृष्टि&oldid=485830" इत्यस्माद् प्रतिप्राप्तम्