अनाव्रस्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाव्रस्कः [anāvraskḥ], Uninjured condition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाव्रस्क/ अन्-आव्रस्क m. ( व्रश्च्) , not falling or dropping off TS.

अनाव्रस्क/ अन्-आव्रस्क m. uninjured condition , KaushBr.

अनाव्रस्क/ अन्-आव्रस्क mfn. not falling or dropping off AV. xii , 4 , 47.

"https://sa.wiktionary.org/w/index.php?title=अनाव्रस्क&oldid=198822" इत्यस्माद् प्रतिप्राप्तम्