अनाशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाशक¦ पु॰ आ सम्यक् यथेच्छम् आशः अशनम् आ + अशघञ् न॰ ब॰ कप् नश्यति नश--ण्वुल् न॰ त॰ वा। यथेच्छभोग-शून्ये, अनश्वरे च
“तमेतं ब्राह्मणा विविदिवन्ति वेदानु-वचनेन यज्ञेन तपसाऽनाशकेनेति” श्रुतिः। फलकामना-शून्यत्वेन, भोगाय फलाजनकत्वात् तादृशकर्मणश्च भोगेनक्षयाभावाच्च तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाशक [anāśaka], a. [न आ सम्यक् यथेच्छम् आशः अशनं यस्य, न नाशो यस्य वा, न. ब. कप्] Devoid of full enjoyment or indestructible, not hurtful. -कम् Fast, abstaining from eating even to death; यज्ञेन दानेन तपसा$नाशकेनैतमेव विदित्वा मुनिर्भवति Br. Ār. Up.4.4.22; Y.3.154.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाशक/ अन्-आशक n. fasting , abstaining from food even to death.

"https://sa.wiktionary.org/w/index.php?title=अनाशक&oldid=485833" इत्यस्माद् प्रतिप्राप्तम्