अनाश्रित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाश्रित¦ mfn. (-तः-ता-तं) Detached, disengaged, u{?n?}concerned in or un- connected with E. अन् neg. आश्रित dependent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाश्रित [anāśrita], a. Not connected with, or dependent on, independent, detached; non-inherent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाश्रित/ अन्-आश्रित mfn. not supported , detached

अनाश्रित/ अन्-आश्रित mfn. disengaged , independent , non-inherent.

"https://sa.wiktionary.org/w/index.php?title=अनाश्रित&oldid=485839" इत्यस्माद् प्रतिप्राप्तम्