अनास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्¦ त्रि॰ आस्यते निरास्यते ष्ठीवनमनेन आ + अस--क्षेपेकरणे क्विप् आः मुखं नास्ति तत् साधनत्वेनास्य। आस्य-व्यापारशब्दरहिते।
“अनासोदस्यूं रमृण” इति ऋ॰

५ ,

२९ ,

१० ,
“अनासः आस्यरहितानि तद्व्यापारशून्यानीति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास् [anās], a. [आस्यते निरास्यते ष्ठीवनमनेन इति आः मुखं, तन्नास्ति साधनत्वेन अस्य] Without mouth or face; अनासो दस्युँरमृणो वधेन Rv.5.29.1. (Names of demons.) Without the power of speech (आस्यव्यापारशब्दरहित).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्/ अन्-आस् mfn. having no mouth or face (N. of demons) RV. v , 29 , 10.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anās. See Dasyu.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=अनास्&oldid=472844" इत्यस्माद् प्रतिप्राप्तम्