अनास्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्था¦ स्त्री आ + स्था--अङ् आस्था आदरः अभावार्थेन॰ त॰। अनादरे।
“स्त्री पुमानित्यनास्थैषा वृत्तं हिमहितं सतामिति” कुमा॰
“अनास्थया सूनकरप्रसा-रिणीमिति” नैष॰। न॰ ब॰। आदररहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्था¦ f. (-स्था)
1. Disrespect.
2. Want of fixity or condition. E. अन् neg. आस्था station.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्था [anāsthā], 1 Indifference, unconcern, want of consideration; अनास्था बाह्यवस्तुषु Ku.6.63; पिण्डेष्वनास्था खलु भौतिकेषु R.2.57; स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् Ku. 6.12 a male or female is no consideration &c.; Ki.4. 34.

Want of faith or confidence, want of devotedness, disrespect; अत्यद्भुतैर्मम हृतस्य तथाप्यनास्था Mv.2.39 diffidence. -a. (स्थ) Indifferent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्था/ अन्-आस्था f. unfixedness want of confidence

अनास्था/ अन्-आस्था f. disrespect

अनास्था/ अन्-आस्था f. want of consideration

अनास्था/ अन्-आस्था f. want of faith or devotedness

अनास्था/ अन्-आस्था f. unconcern , indifference.

"https://sa.wiktionary.org/w/index.php?title=अनास्था&oldid=485845" इत्यस्माद् प्रतिप्राप्तम्