अनास्राव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्राव¦ आ + स्रु--वेदे घञ् न॰ ब॰। क्लेशरहिते। लोके तुअप् अनास्रव इति।
“तेषामसि त्वमुत्तममनास्रावमरोगण-मिति अथ॰

२ ,

३ ,

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्राव [anāsrāva], a. Without injury or hurt (क्लेशरहित) तेषा- मसि त्वमुत्तममनास्रावमरागेणम् Av.2.3.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनास्राव/ अन्-आस्राव mfn. not causing pain AV. ii , 3 , 2.

"https://sa.wiktionary.org/w/index.php?title=अनास्राव&oldid=485846" इत्यस्माद् प्रतिप्राप्तम्