अनाहत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहतम्, क्ली, (आ + हन् + क्तः नास्ति आहतं छेदो यस्य तत् ।) तन्त्रोक्तषट्चक्रान्तर्गतचतुर्थ- चक्रं । तत्तु हृदयस्थकादिठान्तवर्णयुक्तोद्यदादित्य- सन्निभद्वादशदलपद्माकारं । तन्मध्ये अयुतसूर्य्य- समप्रभशब्दब्रह्मयबाणलिङ्गमस्ति । इति तन्त्र- सारः ॥

अनाहतम्, त्रि, (आ + हन् + भावे क्तः, न सन्ति आहतानि छेदक्षालनभोगा यस्य तत् ।) नूतन- वस्त्रं । छेदक्षालनभोगरहितवस्त्रं । इत्यमरः ॥ अगुणितं । इत्यङ्कशास्त्रं ॥ अकृताघातं ॥ (अक्षतः । आघातरहितः । अक्षुब्धः । तन्त्रोक्तषट्चक्रान्त- र्गतचतुर्थचक्रं, तत् तु हृदयस्थकादिठान्तवर्ण- युक्तोद्यदादित्यसन्निभद्वादशदलपद्माकारं, तन्मध्ये अयुतसूर्य्यसमप्रभशब्दब्रह्ममयबाणलिङ्गमस्ति । “शब्दोब्रह्ममयः शब्दोऽनाहतो यत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्त्तितं” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहत वि।

छेदभोगक्षालनरहितवस्त्रम्

समानार्थक:अनाहत,निष्प्रवाणि,तन्त्रक,नवाम्बर

2।6।112।1।1

अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे। तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहत¦ न॰ आ--हन--भावे क्त आहतं छेदो भोगो वा न॰ब॰। छेदभोगादिरहिते नवीने वस्त्रे। तन्त्रशास्त्रेप्रसिद्धे हृदयस्थिते सुषुम्णामध्यस्थे द्वादशदलपद्मे
“शब्दोब्रह्ममयः, शब्दोऽनाहतो यत्र दृश्यते अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्त्तितमित्युक्तलक्षणे। नाभिस्थं मणिपूरंचक्रं वर्णयित्वा
“तदूर्द्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम्। कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम्। तन्मध्ये वाण-लिङ्गन्तु सूर्य्यायुतसमप्रभम्। आनन्दसदनं तत्तु पुरुषाधि-ष्ठितं परमिति” तन्त्रसारे उक्तम्। अस्मिन् पक्षे च आह-तमाघातः कण्ठताल्वाद्यभिघातः तन्नास्ति साधनत्वेनास्यतादृशः शब्दः अस्यास्ति अर्श आदित्वात् अच्। अना-हतशब्देन च परा, पश्यन्ती, मध्यमा, वैखरीतिप्रसि-द्वानां वाग्वृत्तीनां मध्ये मध्यमा वाक् कथ्यते तस्याश्चहृदयपद्मे कण्ठादिस्थानमनाहत्यैवोत्पन्नत्वादनाहतत्वम्,अधिकं मध्यमाशब्दे वक्ष्यते। ब॰। आघातरहितेवस्तुमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहत¦ mfn. (-तः-ता-तं)
1. Unhurt, unbeaten, unwounded, intact.
2. New and unbleached, (as cloth.) m. (-तः) The fourth of the mystical Chakras or circles of the body. E. अन् neg. and आहत beaten.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहत [anāhata], a.

Unbeaten, unwounded, intact.

[आहतं छेदो भोगो वा तन्नास्ति यस्य] New and unbleached (as cloth) (Mar. कोरें).

Not produced by beating (as sound).

Not multiplied. -तम्, -तः The 4th of the mystical Chakras in the body, (तन्त्रशास्त्रे प्रसिद्धं हृदयस्थितं सुषुम्णा- मध्यस्थं द्वादशदलपद्मम्); शब्दो ब्रह्ममयः शब्दो$नाहतो यत्र दृश्यते । अनाहताख्यं तत् पद्मं मुनिभिः परिकीर्तितम् ॥ -Comp. -नादः Sound ओम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहत/ अन्-आहत mfn. unbeaten , unwounded , intact

अनाहत/ अन्-आहत mfn. new and unbleached (as cloth)

अनाहत/ अन्-आहत mfn. produced otherwise than by beating

अनाहत/ अन्-आहत mfn. not multiplied

अनाहत/ अन्-आहत n. the fourth of the mystical चक्रस्, or circles of the body.

"https://sa.wiktionary.org/w/index.php?title=अनाहत&oldid=485850" इत्यस्माद् प्रतिप्राप्तम्