अनाहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहित वि.
I.न स्थापित की गई (पवित्र अगिन्=श्रौतागिन्) ‘एतस्य अगिन्ः अनाहितो यो अश्वम् अग्न्याधेय न ददाति’, मै.सं. 1.6.4; ता.ब्रा. 1.1.2.3; ‘अनाहितस्तस्य अगिन्ः इत्याहुर्यस्समिधो अनाधाय अगिन्म् आधत्ते इति’, ता.ब्रा. 1.1.9.1०; ‘अथ यदि गार्हपत्यम् अनाहितम् आदित्यो अभ्युदियात् आदित आरभ्य अन्यस्मिन् काले आदध्यात्’, बौ.श्रौ.सू. 3.386.3; 2. (अगिन् में) रखे गये से भिन्न (अर्थात् आहुति देने के पश्चात् जो बच जाता है), ‘हुते च अनाहितं त्यजेत्’, शा.श्रौ.सू. 2.16.3; ‘उपहूतायाम् इडायाम् अनाहितम् अगनीधे भवति’, बौ.श्रौ.सू. 1.224ः7.

"https://sa.wiktionary.org/w/index.php?title=अनाहित&oldid=476287" इत्यस्माद् प्रतिप्राप्तम्