अनाहूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहूतः, त्रि, (आ + ह्वे + कर्म्मणि क्तः ततो नञ्- समासः ।) अकृताह्वानः । अनिमन्त्रितः । यथा, -- “अनाहूतैरेत्य प्रचुरगुणलोभेन भवतः” । इत्युद्भटः ॥ ह्रस्वमध्योऽपि यथा -- “अनाहुता अप्यभियान्ति सौहृदं” । इति श्रीभागवतं ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहूत [anāhūta], a. Not called, uninvited. -Comp. -उपजल्पिन् an uncalled for speaker or boaster. -उपविष्ट a. seated as an uninvited guest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहूत/ अन्-आहूत mfn. uncalled , uninvited.

"https://sa.wiktionary.org/w/index.php?title=अनाहूत&oldid=485856" इत्यस्माद् प्रतिप्राप्तम्