अनिकेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिकेत¦ पु॰ नास्ति निकेतः नियमेन निवासो यस्य ब॰। नियतनिवासशून्ये परिव्राजके।
“अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशन” इति
“अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेदिति” च मनुः
“अनिकेतः स्थिरमतिरितिः” गीताअनिकेतनोऽप्युक्तार्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिकेत [anikēta], a. Houseless, vagrant; having no fixed abode (as a recluse); अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः Ms.6.25,43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिकेत/ अ-निकेत or अ-निकेतनmfn. houseless.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANIKETA : A Yakṣa, one of the attendants of Kubera. (M.B., Sabhā Parva, Chapter 10, Verse 18). He was a king of the Aṅga dynasty. (Agni Purāṇa, Chapter 277).


_______________________________
*4th word in left half of page 42 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनिकेत&oldid=485858" इत्यस्माद् प्रतिप्राप्तम्