अनिच्छा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिच्छा¦ स्त्री न इच्छा अभावार्थे न॰ त॰। इच्छाभावे
“स्फुटामनिच्छां विवरीतुमुत्सुकामिति नैष॰।
“चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छयेति” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिच्छा¦ f. (-च्छा) Indifference, absence of wish or desire. E. अन् neg. इच्छा desire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिच्छा [anicchā], Unwillingness, indifference, reluctance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिच्छा/ अन्-इच्छा f. absence of wish or design , indifference.

"https://sa.wiktionary.org/w/index.php?title=अनिच्छा&oldid=485864" इत्यस्माद् प्रतिप्राप्तम्